| Singular | Dual | Plural |
Nominativo |
सर्ववेदसम्
sarvavedasam
|
सर्ववेदसे
sarvavedase
|
सर्ववेदसानि
sarvavedasāni
|
Vocativo |
सर्ववेदस
sarvavedasa
|
सर्ववेदसे
sarvavedase
|
सर्ववेदसानि
sarvavedasāni
|
Acusativo |
सर्ववेदसम्
sarvavedasam
|
सर्ववेदसे
sarvavedase
|
सर्ववेदसानि
sarvavedasāni
|
Instrumental |
सर्ववेदसेन
sarvavedasena
|
सर्ववेदसाभ्याम्
sarvavedasābhyām
|
सर्ववेदसैः
sarvavedasaiḥ
|
Dativo |
सर्ववेदसाय
sarvavedasāya
|
सर्ववेदसाभ्याम्
sarvavedasābhyām
|
सर्ववेदसेभ्यः
sarvavedasebhyaḥ
|
Ablativo |
सर्ववेदसात्
sarvavedasāt
|
सर्ववेदसाभ्याम्
sarvavedasābhyām
|
सर्ववेदसेभ्यः
sarvavedasebhyaḥ
|
Genitivo |
सर्ववेदसस्य
sarvavedasasya
|
सर्ववेदसयोः
sarvavedasayoḥ
|
सर्ववेदसानाम्
sarvavedasānām
|
Locativo |
सर्ववेदसे
sarvavedase
|
सर्ववेदसयोः
sarvavedasayoḥ
|
सर्ववेदसेषु
sarvavedaseṣu
|