Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वशान्तिप्रयोग sarvaśāntiprayoga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशान्तिप्रयोगः sarvaśāntiprayogaḥ
सर्वशान्तिप्रयोगौ sarvaśāntiprayogau
सर्वशान्तिप्रयोगाः sarvaśāntiprayogāḥ
Vocativo सर्वशान्तिप्रयोग sarvaśāntiprayoga
सर्वशान्तिप्रयोगौ sarvaśāntiprayogau
सर्वशान्तिप्रयोगाः sarvaśāntiprayogāḥ
Acusativo सर्वशान्तिप्रयोगम् sarvaśāntiprayogam
सर्वशान्तिप्रयोगौ sarvaśāntiprayogau
सर्वशान्तिप्रयोगान् sarvaśāntiprayogān
Instrumental सर्वशान्तिप्रयोगेण sarvaśāntiprayogeṇa
सर्वशान्तिप्रयोगाभ्याम् sarvaśāntiprayogābhyām
सर्वशान्तिप्रयोगैः sarvaśāntiprayogaiḥ
Dativo सर्वशान्तिप्रयोगाय sarvaśāntiprayogāya
सर्वशान्तिप्रयोगाभ्याम् sarvaśāntiprayogābhyām
सर्वशान्तिप्रयोगेभ्यः sarvaśāntiprayogebhyaḥ
Ablativo सर्वशान्तिप्रयोगात् sarvaśāntiprayogāt
सर्वशान्तिप्रयोगाभ्याम् sarvaśāntiprayogābhyām
सर्वशान्तिप्रयोगेभ्यः sarvaśāntiprayogebhyaḥ
Genitivo सर्वशान्तिप्रयोगस्य sarvaśāntiprayogasya
सर्वशान्तिप्रयोगयोः sarvaśāntiprayogayoḥ
सर्वशान्तिप्रयोगाणाम् sarvaśāntiprayogāṇām
Locativo सर्वशान्तिप्रयोगे sarvaśāntiprayoge
सर्वशान्तिप्रयोगयोः sarvaśāntiprayogayoḥ
सर्वशान्तिप्रयोगेषु sarvaśāntiprayogeṣu