| Singular | Dual | Plural |
Nominativo |
सर्वशास्त्रवित्
sarvaśāstravit
|
सर्वशास्त्रविदौ
sarvaśāstravidau
|
सर्वशास्त्रविदः
sarvaśāstravidaḥ
|
Vocativo |
सर्वशास्त्रवित्
sarvaśāstravit
|
सर्वशास्त्रविदौ
sarvaśāstravidau
|
सर्वशास्त्रविदः
sarvaśāstravidaḥ
|
Acusativo |
सर्वशास्त्रविदम्
sarvaśāstravidam
|
सर्वशास्त्रविदौ
sarvaśāstravidau
|
सर्वशास्त्रविदः
sarvaśāstravidaḥ
|
Instrumental |
सर्वशास्त्रविदा
sarvaśāstravidā
|
सर्वशास्त्रविद्भ्याम्
sarvaśāstravidbhyām
|
सर्वशास्त्रविद्भिः
sarvaśāstravidbhiḥ
|
Dativo |
सर्वशास्त्रविदे
sarvaśāstravide
|
सर्वशास्त्रविद्भ्याम्
sarvaśāstravidbhyām
|
सर्वशास्त्रविद्भ्यः
sarvaśāstravidbhyaḥ
|
Ablativo |
सर्वशास्त्रविदः
sarvaśāstravidaḥ
|
सर्वशास्त्रविद्भ्याम्
sarvaśāstravidbhyām
|
सर्वशास्त्रविद्भ्यः
sarvaśāstravidbhyaḥ
|
Genitivo |
सर्वशास्त्रविदः
sarvaśāstravidaḥ
|
सर्वशास्त्रविदोः
sarvaśāstravidoḥ
|
सर्वशास्त्रविदाम्
sarvaśāstravidām
|
Locativo |
सर्वशास्त्रविदि
sarvaśāstravidi
|
सर्वशास्त्रविदोः
sarvaśāstravidoḥ
|
सर्वशास्त्रवित्सु
sarvaśāstravitsu
|