| Singular | Dual | Plural |
Nominativo |
सर्वशोकविनाशी
sarvaśokavināśī
|
सर्वशोकविनाशिनौ
sarvaśokavināśinau
|
सर्वशोकविनाशिनः
sarvaśokavināśinaḥ
|
Vocativo |
सर्वशोकविनाशिन्
sarvaśokavināśin
|
सर्वशोकविनाशिनौ
sarvaśokavināśinau
|
सर्वशोकविनाशिनः
sarvaśokavināśinaḥ
|
Acusativo |
सर्वशोकविनाशिनम्
sarvaśokavināśinam
|
सर्वशोकविनाशिनौ
sarvaśokavināśinau
|
सर्वशोकविनाशिनः
sarvaśokavināśinaḥ
|
Instrumental |
सर्वशोकविनाशिना
sarvaśokavināśinā
|
सर्वशोकविनाशिभ्याम्
sarvaśokavināśibhyām
|
सर्वशोकविनाशिभिः
sarvaśokavināśibhiḥ
|
Dativo |
सर्वशोकविनाशिने
sarvaśokavināśine
|
सर्वशोकविनाशिभ्याम्
sarvaśokavināśibhyām
|
सर्वशोकविनाशिभ्यः
sarvaśokavināśibhyaḥ
|
Ablativo |
सर्वशोकविनाशिनः
sarvaśokavināśinaḥ
|
सर्वशोकविनाशिभ्याम्
sarvaśokavināśibhyām
|
सर्वशोकविनाशिभ्यः
sarvaśokavināśibhyaḥ
|
Genitivo |
सर्वशोकविनाशिनः
sarvaśokavināśinaḥ
|
सर्वशोकविनाशिनोः
sarvaśokavināśinoḥ
|
सर्वशोकविनाशिनाम्
sarvaśokavināśinām
|
Locativo |
सर्वशोकविनाशिनि
sarvaśokavināśini
|
सर्वशोकविनाशिनोः
sarvaśokavināśinoḥ
|
सर्वशोकविनाशिषु
sarvaśokavināśiṣu
|