| Singular | Dual | Plural |
Nominativo |
सर्वसमाहरम्
sarvasamāharam
|
सर्वसमाहरे
sarvasamāhare
|
सर्वसमाहराणि
sarvasamāharāṇi
|
Vocativo |
सर्वसमाहर
sarvasamāhara
|
सर्वसमाहरे
sarvasamāhare
|
सर्वसमाहराणि
sarvasamāharāṇi
|
Acusativo |
सर्वसमाहरम्
sarvasamāharam
|
सर्वसमाहरे
sarvasamāhare
|
सर्वसमाहराणि
sarvasamāharāṇi
|
Instrumental |
सर्वसमाहरेण
sarvasamāhareṇa
|
सर्वसमाहराभ्याम्
sarvasamāharābhyām
|
सर्वसमाहरैः
sarvasamāharaiḥ
|
Dativo |
सर्वसमाहराय
sarvasamāharāya
|
सर्वसमाहराभ्याम्
sarvasamāharābhyām
|
सर्वसमाहरेभ्यः
sarvasamāharebhyaḥ
|
Ablativo |
सर्वसमाहरात्
sarvasamāharāt
|
सर्वसमाहराभ्याम्
sarvasamāharābhyām
|
सर्वसमाहरेभ्यः
sarvasamāharebhyaḥ
|
Genitivo |
सर्वसमाहरस्य
sarvasamāharasya
|
सर्वसमाहरयोः
sarvasamāharayoḥ
|
सर्वसमाहराणाम्
sarvasamāharāṇām
|
Locativo |
सर्वसमाहरे
sarvasamāhare
|
सर्वसमाहरयोः
sarvasamāharayoḥ
|
सर्वसमाहरेषु
sarvasamāhareṣu
|