| Singular | Dual | Plural |
Nominativo |
सर्वसाधनम्
sarvasādhanam
|
सर्वसाधने
sarvasādhane
|
सर्वसाधनानि
sarvasādhanāni
|
Vocativo |
सर्वसाधन
sarvasādhana
|
सर्वसाधने
sarvasādhane
|
सर्वसाधनानि
sarvasādhanāni
|
Acusativo |
सर्वसाधनम्
sarvasādhanam
|
सर्वसाधने
sarvasādhane
|
सर्वसाधनानि
sarvasādhanāni
|
Instrumental |
सर्वसाधनेन
sarvasādhanena
|
सर्वसाधनाभ्याम्
sarvasādhanābhyām
|
सर्वसाधनैः
sarvasādhanaiḥ
|
Dativo |
सर्वसाधनाय
sarvasādhanāya
|
सर्वसाधनाभ्याम्
sarvasādhanābhyām
|
सर्वसाधनेभ्यः
sarvasādhanebhyaḥ
|
Ablativo |
सर्वसाधनात्
sarvasādhanāt
|
सर्वसाधनाभ्याम्
sarvasādhanābhyām
|
सर्वसाधनेभ्यः
sarvasādhanebhyaḥ
|
Genitivo |
सर्वसाधनस्य
sarvasādhanasya
|
सर्वसाधनयोः
sarvasādhanayoḥ
|
सर्वसाधनानाम्
sarvasādhanānām
|
Locativo |
सर्वसाधने
sarvasādhane
|
सर्वसाधनयोः
sarvasādhanayoḥ
|
सर्वसाधनेषु
sarvasādhaneṣu
|