| Singular | Dual | Plural |
Nominativo |
सर्वसाहम्
sarvasāham
|
सर्वसाहे
sarvasāhe
|
सर्वसाहानि
sarvasāhāni
|
Vocativo |
सर्वसाह
sarvasāha
|
सर्वसाहे
sarvasāhe
|
सर्वसाहानि
sarvasāhāni
|
Acusativo |
सर्वसाहम्
sarvasāham
|
सर्वसाहे
sarvasāhe
|
सर्वसाहानि
sarvasāhāni
|
Instrumental |
सर्वसाहेन
sarvasāhena
|
सर्वसाहाभ्याम्
sarvasāhābhyām
|
सर्वसाहैः
sarvasāhaiḥ
|
Dativo |
सर्वसाहाय
sarvasāhāya
|
सर्वसाहाभ्याम्
sarvasāhābhyām
|
सर्वसाहेभ्यः
sarvasāhebhyaḥ
|
Ablativo |
सर्वसाहात्
sarvasāhāt
|
सर्वसाहाभ्याम्
sarvasāhābhyām
|
सर्वसाहेभ्यः
sarvasāhebhyaḥ
|
Genitivo |
सर्वसाहस्य
sarvasāhasya
|
सर्वसाहयोः
sarvasāhayoḥ
|
सर्वसाहानाम्
sarvasāhānām
|
Locativo |
सर्वसाहे
sarvasāhe
|
सर्वसाहयोः
sarvasāhayoḥ
|
सर्वसाहेषु
sarvasāheṣu
|