| Singular | Dual | Plural |
Nominativo |
सर्वसुखकृत्
sarvasukhakṛt
|
सर्वसुखकृती
sarvasukhakṛtī
|
सर्वसुखकृन्ति
sarvasukhakṛnti
|
Vocativo |
सर्वसुखकृत्
sarvasukhakṛt
|
सर्वसुखकृती
sarvasukhakṛtī
|
सर्वसुखकृन्ति
sarvasukhakṛnti
|
Acusativo |
सर्वसुखकृत्
sarvasukhakṛt
|
सर्वसुखकृती
sarvasukhakṛtī
|
सर्वसुखकृन्ति
sarvasukhakṛnti
|
Instrumental |
सर्वसुखकृता
sarvasukhakṛtā
|
सर्वसुखकृद्भ्याम्
sarvasukhakṛdbhyām
|
सर्वसुखकृद्भिः
sarvasukhakṛdbhiḥ
|
Dativo |
सर्वसुखकृते
sarvasukhakṛte
|
सर्वसुखकृद्भ्याम्
sarvasukhakṛdbhyām
|
सर्वसुखकृद्भ्यः
sarvasukhakṛdbhyaḥ
|
Ablativo |
सर्वसुखकृतः
sarvasukhakṛtaḥ
|
सर्वसुखकृद्भ्याम्
sarvasukhakṛdbhyām
|
सर्वसुखकृद्भ्यः
sarvasukhakṛdbhyaḥ
|
Genitivo |
सर्वसुखकृतः
sarvasukhakṛtaḥ
|
सर्वसुखकृतोः
sarvasukhakṛtoḥ
|
सर्वसुखकृताम्
sarvasukhakṛtām
|
Locativo |
सर्वसुखकृति
sarvasukhakṛti
|
सर्वसुखकृतोः
sarvasukhakṛtoḥ
|
सर्वसुखकृत्सु
sarvasukhakṛtsu
|