Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वसुखकृत् sarvasukhakṛt, n.

Referência(s) (em inglês): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominativo सर्वसुखकृत् sarvasukhakṛt
सर्वसुखकृती sarvasukhakṛtī
सर्वसुखकृन्ति sarvasukhakṛnti
Vocativo सर्वसुखकृत् sarvasukhakṛt
सर्वसुखकृती sarvasukhakṛtī
सर्वसुखकृन्ति sarvasukhakṛnti
Acusativo सर्वसुखकृत् sarvasukhakṛt
सर्वसुखकृती sarvasukhakṛtī
सर्वसुखकृन्ति sarvasukhakṛnti
Instrumental सर्वसुखकृता sarvasukhakṛtā
सर्वसुखकृद्भ्याम् sarvasukhakṛdbhyām
सर्वसुखकृद्भिः sarvasukhakṛdbhiḥ
Dativo सर्वसुखकृते sarvasukhakṛte
सर्वसुखकृद्भ्याम् sarvasukhakṛdbhyām
सर्वसुखकृद्भ्यः sarvasukhakṛdbhyaḥ
Ablativo सर्वसुखकृतः sarvasukhakṛtaḥ
सर्वसुखकृद्भ्याम् sarvasukhakṛdbhyām
सर्वसुखकृद्भ्यः sarvasukhakṛdbhyaḥ
Genitivo सर्वसुखकृतः sarvasukhakṛtaḥ
सर्वसुखकृतोः sarvasukhakṛtoḥ
सर्वसुखकृताम् sarvasukhakṛtām
Locativo सर्वसुखकृति sarvasukhakṛti
सर्वसुखकृतोः sarvasukhakṛtoḥ
सर्वसुखकृत्सु sarvasukhakṛtsu