| Singular | Dual | Plural |
Nominativo |
अकाण्डपातजातम्
akāṇḍapātajātam
|
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजातानि
akāṇḍapātajātāni
|
Vocativo |
अकाण्डपातजात
akāṇḍapātajāta
|
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजातानि
akāṇḍapātajātāni
|
Acusativo |
अकाण्डपातजातम्
akāṇḍapātajātam
|
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजातानि
akāṇḍapātajātāni
|
Instrumental |
अकाण्डपातजातेन
akāṇḍapātajātena
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजातैः
akāṇḍapātajātaiḥ
|
Dativo |
अकाण्डपातजाताय
akāṇḍapātajātāya
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजातेभ्यः
akāṇḍapātajātebhyaḥ
|
Ablativo |
अकाण्डपातजातात्
akāṇḍapātajātāt
|
अकाण्डपातजाताभ्याम्
akāṇḍapātajātābhyām
|
अकाण्डपातजातेभ्यः
akāṇḍapātajātebhyaḥ
|
Genitivo |
अकाण्डपातजातस्य
akāṇḍapātajātasya
|
अकाण्डपातजातयोः
akāṇḍapātajātayoḥ
|
अकाण्डपातजातानाम्
akāṇḍapātajātānām
|
Locativo |
अकाण्डपातजाते
akāṇḍapātajāte
|
अकाण्डपातजातयोः
akāṇḍapātajātayoḥ
|
अकाण्डपातजातेषु
akāṇḍapātajāteṣu
|