Singular | Dual | Plural | |
Nominativo |
असमता
asamatā |
असमते
asamate |
असमताः
asamatāḥ |
Vocativo |
असमते
asamate |
असमते
asamate |
असमताः
asamatāḥ |
Acusativo |
असमताम्
asamatām |
असमते
asamate |
असमताः
asamatāḥ |
Instrumental |
असमतया
asamatayā |
असमताभ्याम्
asamatābhyām |
असमताभिः
asamatābhiḥ |
Dativo |
असमतायै
asamatāyai |
असमताभ्याम्
asamatābhyām |
असमताभ्यः
asamatābhyaḥ |
Ablativo |
असमतायाः
asamatāyāḥ |
असमताभ्याम्
asamatābhyām |
असमताभ्यः
asamatābhyaḥ |
Genitivo |
असमतायाः
asamatāyāḥ |
असमतयोः
asamatayoḥ |
असमतानाम्
asamatānām |
Locativo |
असमतायाम्
asamatāyām |
असमतयोः
asamatayoḥ |
असमतासु
asamatāsu |