| Singular | Dual | Plural |
Nominativo |
असमाप्तः
asamāptaḥ
|
असमाप्तौ
asamāptau
|
असमाप्ताः
asamāptāḥ
|
Vocativo |
असमाप्त
asamāpta
|
असमाप्तौ
asamāptau
|
असमाप्ताः
asamāptāḥ
|
Acusativo |
असमाप्तम्
asamāptam
|
असमाप्तौ
asamāptau
|
असमाप्तान्
asamāptān
|
Instrumental |
असमाप्तेन
asamāptena
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्तैः
asamāptaiḥ
|
Dativo |
असमाप्ताय
asamāptāya
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्तेभ्यः
asamāptebhyaḥ
|
Ablativo |
असमाप्तात्
asamāptāt
|
असमाप्ताभ्याम्
asamāptābhyām
|
असमाप्तेभ्यः
asamāptebhyaḥ
|
Genitivo |
असमाप्तस्य
asamāptasya
|
असमाप्तयोः
asamāptayoḥ
|
असमाप्तानाम्
asamāptānām
|
Locativo |
असमाप्ते
asamāpte
|
असमाप्तयोः
asamāptayoḥ
|
असमाप्तेषु
asamāpteṣu
|