| Singular | Dual | Plural |
Nominativo |
असमावर्तकः
asamāvartakaḥ
|
असमावर्तकौ
asamāvartakau
|
असमावर्तकाः
asamāvartakāḥ
|
Vocativo |
असमावर्तक
asamāvartaka
|
असमावर्तकौ
asamāvartakau
|
असमावर्तकाः
asamāvartakāḥ
|
Acusativo |
असमावर्तकम्
asamāvartakam
|
असमावर्तकौ
asamāvartakau
|
असमावर्तकान्
asamāvartakān
|
Instrumental |
असमावर्तकेन
asamāvartakena
|
असमावर्तकाभ्याम्
asamāvartakābhyām
|
असमावर्तकैः
asamāvartakaiḥ
|
Dativo |
असमावर्तकाय
asamāvartakāya
|
असमावर्तकाभ्याम्
asamāvartakābhyām
|
असमावर्तकेभ्यः
asamāvartakebhyaḥ
|
Ablativo |
असमावर्तकात्
asamāvartakāt
|
असमावर्तकाभ्याम्
asamāvartakābhyām
|
असमावर्तकेभ्यः
asamāvartakebhyaḥ
|
Genitivo |
असमावर्तकस्य
asamāvartakasya
|
असमावर्तकयोः
asamāvartakayoḥ
|
असमावर्तकानाम्
asamāvartakānām
|
Locativo |
असमावर्तके
asamāvartake
|
असमावर्तकयोः
asamāvartakayoḥ
|
असमावर्तकेषु
asamāvartakeṣu
|