| Singular | Dual | Plural |
Nominativo |
असमीक्षितः
asamīkṣitaḥ
|
असमीक्षितौ
asamīkṣitau
|
असमीक्षिताः
asamīkṣitāḥ
|
Vocativo |
असमीक्षित
asamīkṣita
|
असमीक्षितौ
asamīkṣitau
|
असमीक्षिताः
asamīkṣitāḥ
|
Acusativo |
असमीक्षितम्
asamīkṣitam
|
असमीक्षितौ
asamīkṣitau
|
असमीक्षितान्
asamīkṣitān
|
Instrumental |
असमीक्षितेन
asamīkṣitena
|
असमीक्षिताभ्याम्
asamīkṣitābhyām
|
असमीक्षितैः
asamīkṣitaiḥ
|
Dativo |
असमीक्षिताय
asamīkṣitāya
|
असमीक्षिताभ्याम्
asamīkṣitābhyām
|
असमीक्षितेभ्यः
asamīkṣitebhyaḥ
|
Ablativo |
असमीक्षितात्
asamīkṣitāt
|
असमीक्षिताभ्याम्
asamīkṣitābhyām
|
असमीक्षितेभ्यः
asamīkṣitebhyaḥ
|
Genitivo |
असमीक्षितस्य
asamīkṣitasya
|
असमीक्षितयोः
asamīkṣitayoḥ
|
असमीक्षितानाम्
asamīkṣitānām
|
Locativo |
असमीक्षिते
asamīkṣite
|
असमीक्षितयोः
asamīkṣitayoḥ
|
असमीक्षितेषु
asamīkṣiteṣu
|