Ferramentas de sânscrito

Declinação do sânscrito


Declinação de असमीक्ष्यकारिन् asamīkṣyakārin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo असमीक्ष्यकारी asamīkṣyakārī
असमीक्ष्यकारिणौ asamīkṣyakāriṇau
असमीक्ष्यकारिणः asamīkṣyakāriṇaḥ
Vocativo असमीक्ष्यकारिन् asamīkṣyakārin
असमीक्ष्यकारिणौ asamīkṣyakāriṇau
असमीक्ष्यकारिणः asamīkṣyakāriṇaḥ
Acusativo असमीक्ष्यकारिणम् asamīkṣyakāriṇam
असमीक्ष्यकारिणौ asamīkṣyakāriṇau
असमीक्ष्यकारिणः asamīkṣyakāriṇaḥ
Instrumental असमीक्ष्यकारिणा asamīkṣyakāriṇā
असमीक्ष्यकारिभ्याम् asamīkṣyakāribhyām
असमीक्ष्यकारिभिः asamīkṣyakāribhiḥ
Dativo असमीक्ष्यकारिणे asamīkṣyakāriṇe
असमीक्ष्यकारिभ्याम् asamīkṣyakāribhyām
असमीक्ष्यकारिभ्यः asamīkṣyakāribhyaḥ
Ablativo असमीक्ष्यकारिणः asamīkṣyakāriṇaḥ
असमीक्ष्यकारिभ्याम् asamīkṣyakāribhyām
असमीक्ष्यकारिभ्यः asamīkṣyakāribhyaḥ
Genitivo असमीक्ष्यकारिणः asamīkṣyakāriṇaḥ
असमीक्ष्यकारिणोः asamīkṣyakāriṇoḥ
असमीक्ष्यकारिणम् asamīkṣyakāriṇam
Locativo असमीक्ष्यकारिणि asamīkṣyakāriṇi
असमीक्ष्यकारिणोः asamīkṣyakāriṇoḥ
असमीक्ष्यकारिषु asamīkṣyakāriṣu