| Singular | Dual | Plural |
Nominativo |
असंपृञ्चानम्
asaṁpṛñcānam
|
असंपृञ्चाने
asaṁpṛñcāne
|
असंपृञ्चानानि
asaṁpṛñcānāni
|
Vocativo |
असंपृञ्चान
asaṁpṛñcāna
|
असंपृञ्चाने
asaṁpṛñcāne
|
असंपृञ्चानानि
asaṁpṛñcānāni
|
Acusativo |
असंपृञ्चानम्
asaṁpṛñcānam
|
असंपृञ्चाने
asaṁpṛñcāne
|
असंपृञ्चानानि
asaṁpṛñcānāni
|
Instrumental |
असंपृञ्चानेन
asaṁpṛñcānena
|
असंपृञ्चानाभ्याम्
asaṁpṛñcānābhyām
|
असंपृञ्चानैः
asaṁpṛñcānaiḥ
|
Dativo |
असंपृञ्चानाय
asaṁpṛñcānāya
|
असंपृञ्चानाभ्याम्
asaṁpṛñcānābhyām
|
असंपृञ्चानेभ्यः
asaṁpṛñcānebhyaḥ
|
Ablativo |
असंपृञ्चानात्
asaṁpṛñcānāt
|
असंपृञ्चानाभ्याम्
asaṁpṛñcānābhyām
|
असंपृञ्चानेभ्यः
asaṁpṛñcānebhyaḥ
|
Genitivo |
असंपृञ्चानस्य
asaṁpṛñcānasya
|
असंपृञ्चानयोः
asaṁpṛñcānayoḥ
|
असंपृञ्चानानाम्
asaṁpṛñcānānām
|
Locativo |
असंपृञ्चाने
asaṁpṛñcāne
|
असंपृञ्चानयोः
asaṁpṛñcānayoḥ
|
असंपृञ्चानेषु
asaṁpṛñcāneṣu
|