| Singular | Dual | Plural |
Nominativo |
असंभेद्यम्
asaṁbhedyam
|
असंभेद्ये
asaṁbhedye
|
असंभेद्यानि
asaṁbhedyāni
|
Vocativo |
असंभेद्य
asaṁbhedya
|
असंभेद्ये
asaṁbhedye
|
असंभेद्यानि
asaṁbhedyāni
|
Acusativo |
असंभेद्यम्
asaṁbhedyam
|
असंभेद्ये
asaṁbhedye
|
असंभेद्यानि
asaṁbhedyāni
|
Instrumental |
असंभेद्येन
asaṁbhedyena
|
असंभेद्याभ्याम्
asaṁbhedyābhyām
|
असंभेद्यैः
asaṁbhedyaiḥ
|
Dativo |
असंभेद्याय
asaṁbhedyāya
|
असंभेद्याभ्याम्
asaṁbhedyābhyām
|
असंभेद्येभ्यः
asaṁbhedyebhyaḥ
|
Ablativo |
असंभेद्यात्
asaṁbhedyāt
|
असंभेद्याभ्याम्
asaṁbhedyābhyām
|
असंभेद्येभ्यः
asaṁbhedyebhyaḥ
|
Genitivo |
असंभेद्यस्य
asaṁbhedyasya
|
असंभेद्ययोः
asaṁbhedyayoḥ
|
असंभेद्यानाम्
asaṁbhedyānām
|
Locativo |
असंभेद्ये
asaṁbhedye
|
असंभेद्ययोः
asaṁbhedyayoḥ
|
असंभेद्येषु
asaṁbhedyeṣu
|