Singular | Dual | Plural | |
Nominativo |
हात्कृतम्
hātkṛtam |
हात्कृते
hātkṛte |
हात्कृतानि
hātkṛtāni |
Vocativo |
हात्कृत
hātkṛta |
हात्कृते
hātkṛte |
हात्कृतानि
hātkṛtāni |
Acusativo |
हात्कृतम्
hātkṛtam |
हात्कृते
hātkṛte |
हात्कृतानि
hātkṛtāni |
Instrumental |
हात्कृतेन
hātkṛtena |
हात्कृताभ्याम्
hātkṛtābhyām |
हात्कृतैः
hātkṛtaiḥ |
Dativo |
हात्कृताय
hātkṛtāya |
हात्कृताभ्याम्
hātkṛtābhyām |
हात्कृतेभ्यः
hātkṛtebhyaḥ |
Ablativo |
हात्कृतात्
hātkṛtāt |
हात्कृताभ्याम्
hātkṛtābhyām |
हात्कृतेभ्यः
hātkṛtebhyaḥ |
Genitivo |
हात्कृतस्य
hātkṛtasya |
हात्कृतयोः
hātkṛtayoḥ |
हात्कृतानाम्
hātkṛtānām |
Locativo |
हात्कृते
hātkṛte |
हात्कृतयोः
hātkṛtayoḥ |
हात्कृतेषु
hātkṛteṣu |