| Singular | Dual | Plural |
Nominativo |
हार्दवान्
hārdavān
|
हार्दवन्तौ
hārdavantau
|
हार्दवन्तः
hārdavantaḥ
|
Vocativo |
हार्दवन्
hārdavan
|
हार्दवन्तौ
hārdavantau
|
हार्दवन्तः
hārdavantaḥ
|
Acusativo |
हार्दवन्तम्
hārdavantam
|
हार्दवन्तौ
hārdavantau
|
हार्दवतः
hārdavataḥ
|
Instrumental |
हार्दवता
hārdavatā
|
हार्दवद्भ्याम्
hārdavadbhyām
|
हार्दवद्भिः
hārdavadbhiḥ
|
Dativo |
हार्दवते
hārdavate
|
हार्दवद्भ्याम्
hārdavadbhyām
|
हार्दवद्भ्यः
hārdavadbhyaḥ
|
Ablativo |
हार्दवतः
hārdavataḥ
|
हार्दवद्भ्याम्
hārdavadbhyām
|
हार्दवद्भ्यः
hārdavadbhyaḥ
|
Genitivo |
हार्दवतः
hārdavataḥ
|
हार्दवतोः
hārdavatoḥ
|
हार्दवताम्
hārdavatām
|
Locativo |
हार्दवति
hārdavati
|
हार्दवतोः
hārdavatoḥ
|
हार्दवत्सु
hārdavatsu
|