Singular | Dual | Plural | |
Nominativo |
हार्दिव
hārdiva |
हार्दिव्नी
hārdivnī हार्दिवनी hārdivanī |
हार्दिवानि
hārdivāni |
Vocativo |
हार्दिव
hārdiva हार्दिवन् hārdivan |
हार्दिव्नी
hārdivnī हार्दिवनी hārdivanī |
हार्दिवानि
hārdivāni |
Acusativo |
हार्दिव
hārdiva |
हार्दिव्नी
hārdivnī हार्दिवनी hārdivanī |
हार्दिवानि
hārdivāni |
Instrumental |
हार्दिव्ना
hārdivnā |
हार्दिवभ्याम्
hārdivabhyām |
हार्दिवभिः
hārdivabhiḥ |
Dativo |
हार्दिव्ने
hārdivne |
हार्दिवभ्याम्
hārdivabhyām |
हार्दिवभ्यः
hārdivabhyaḥ |
Ablativo |
हार्दिव्नः
hārdivnaḥ |
हार्दिवभ्याम्
hārdivabhyām |
हार्दिवभ्यः
hārdivabhyaḥ |
Genitivo |
हार्दिव्नः
hārdivnaḥ |
हार्दिव्नोः
hārdivnoḥ |
हार्दिव्नाम्
hārdivnām |
Locativo |
हार्दिव्नि
hārdivni हार्दिवनि hārdivani |
हार्दिव्नोः
hārdivnoḥ |
हार्दिवसु
hārdivasu |