Singular | Dual | Plural | |
Nominativo |
हार्द्वा
hārdvā |
हार्द्वानौ
hārdvānau |
हार्द्वानः
hārdvānaḥ |
Vocativo |
हार्द्वन्
hārdvan |
हार्द्वानौ
hārdvānau |
हार्द्वानः
hārdvānaḥ |
Acusativo |
हार्द्वानम्
hārdvānam |
हार्द्वानौ
hārdvānau |
हार्द्वनः
hārdvanaḥ |
Instrumental |
हार्द्वना
hārdvanā |
हार्द्वभ्याम्
hārdvabhyām |
हार्द्वभिः
hārdvabhiḥ |
Dativo |
हार्द्वने
hārdvane |
हार्द्वभ्याम्
hārdvabhyām |
हार्द्वभ्यः
hārdvabhyaḥ |
Ablativo |
हार्द्वनः
hārdvanaḥ |
हार्द्वभ्याम्
hārdvabhyām |
हार्द्वभ्यः
hārdvabhyaḥ |
Genitivo |
हार्द्वनः
hārdvanaḥ |
हार्द्वनोः
hārdvanoḥ |
हार्द्वनाम्
hārdvanām |
Locativo |
हार्द्वनि
hārdvani हार्दनि hārdani |
हार्द्वनोः
hārdvanoḥ |
हार्द्वसु
hārdvasu |