Singular | Dual | Plural | |
Nominativo |
हित्व
hitva |
हित्वनी
hitvanī |
हित्वानि
hitvāni |
Vocativo |
हित्व
hitva हित्वन् hitvan |
हित्वनी
hitvanī |
हित्वानि
hitvāni |
Acusativo |
हित्व
hitva |
हित्वनी
hitvanī |
हित्वानि
hitvāni |
Instrumental |
हित्वना
hitvanā |
हित्वभ्याम्
hitvabhyām |
हित्वभिः
hitvabhiḥ |
Dativo |
हित्वने
hitvane |
हित्वभ्याम्
hitvabhyām |
हित्वभ्यः
hitvabhyaḥ |
Ablativo |
हित्वनः
hitvanaḥ |
हित्वभ्याम्
hitvabhyām |
हित्वभ्यः
hitvabhyaḥ |
Genitivo |
हित्वनः
hitvanaḥ |
हित्वनोः
hitvanoḥ |
हित्वनाम्
hitvanām |
Locativo |
हित्वनि
hitvani हितनि hitani |
हित्वनोः
hitvanoḥ |
हित्वसु
hitvasu |