Singular | Dual | Plural | |
Nominativo |
अस्वकः
asvakaḥ |
अस्वकौ
asvakau |
अस्वकाः
asvakāḥ |
Vocativo |
अस्वक
asvaka |
अस्वकौ
asvakau |
अस्वकाः
asvakāḥ |
Acusativo |
अस्वकम्
asvakam |
अस्वकौ
asvakau |
अस्वकान्
asvakān |
Instrumental |
अस्वकेन
asvakena |
अस्वकाभ्याम्
asvakābhyām |
अस्वकैः
asvakaiḥ |
Dativo |
अस्वकाय
asvakāya |
अस्वकाभ्याम्
asvakābhyām |
अस्वकेभ्यः
asvakebhyaḥ |
Ablativo |
अस्वकात्
asvakāt |
अस्वकाभ्याम्
asvakābhyām |
अस्वकेभ्यः
asvakebhyaḥ |
Genitivo |
अस्वकस्य
asvakasya |
अस्वकयोः
asvakayoḥ |
अस्वकानाम्
asvakānām |
Locativo |
अस्वके
asvake |
अस्वकयोः
asvakayoḥ |
अस्वकेषु
asvakeṣu |