Singular | Dual | Plural | |
Nominativo |
अस्वन्तम्
asvantam |
अस्वन्ते
asvante |
अस्वन्तानि
asvantāni |
Vocativo |
अस्वन्त
asvanta |
अस्वन्ते
asvante |
अस्वन्तानि
asvantāni |
Acusativo |
अस्वन्तम्
asvantam |
अस्वन्ते
asvante |
अस्वन्तानि
asvantāni |
Instrumental |
अस्वन्तेन
asvantena |
अस्वन्ताभ्याम्
asvantābhyām |
अस्वन्तैः
asvantaiḥ |
Dativo |
अस्वन्ताय
asvantāya |
अस्वन्ताभ्याम्
asvantābhyām |
अस्वन्तेभ्यः
asvantebhyaḥ |
Ablativo |
अस्वन्तात्
asvantāt |
अस्वन्ताभ्याम्
asvantābhyām |
अस्वन्तेभ्यः
asvantebhyaḥ |
Genitivo |
अस्वन्तस्य
asvantasya |
अस्वन्तयोः
asvantayoḥ |
अस्वन्तानाम्
asvantānām |
Locativo |
अस्वन्ते
asvante |
अस्वन्तयोः
asvantayoḥ |
अस्वन्तेषु
asvanteṣu |