Singular | Dual | Plural | |
Nominativo |
अस्वप्नम्
asvapnam |
अस्वप्ने
asvapne |
अस्वप्नानि
asvapnāni |
Vocativo |
अस्वप्न
asvapna |
अस्वप्ने
asvapne |
अस्वप्नानि
asvapnāni |
Acusativo |
अस्वप्नम्
asvapnam |
अस्वप्ने
asvapne |
अस्वप्नानि
asvapnāni |
Instrumental |
अस्वप्नेन
asvapnena |
अस्वप्नाभ्याम्
asvapnābhyām |
अस्वप्नैः
asvapnaiḥ |
Dativo |
अस्वप्नाय
asvapnāya |
अस्वप्नाभ्याम्
asvapnābhyām |
अस्वप्नेभ्यः
asvapnebhyaḥ |
Ablativo |
अस्वप्नात्
asvapnāt |
अस्वप्नाभ्याम्
asvapnābhyām |
अस्वप्नेभ्यः
asvapnebhyaḥ |
Genitivo |
अस्वप्नस्य
asvapnasya |
अस्वप्नयोः
asvapnayoḥ |
अस्वप्नानाम्
asvapnānām |
Locativo |
अस्वप्ने
asvapne |
अस्वप्नयोः
asvapnayoḥ |
अस्वप्नेषु
asvapneṣu |