| Singular | Dual | Plural |
Nominativo |
अस्वेदनः
asvedanaḥ
|
अस्वेदनौ
asvedanau
|
अस्वेदनाः
asvedanāḥ
|
Vocativo |
अस्वेदन
asvedana
|
अस्वेदनौ
asvedanau
|
अस्वेदनाः
asvedanāḥ
|
Acusativo |
अस्वेदनम्
asvedanam
|
अस्वेदनौ
asvedanau
|
अस्वेदनान्
asvedanān
|
Instrumental |
अस्वेदनेन
asvedanena
|
अस्वेदनाभ्याम्
asvedanābhyām
|
अस्वेदनैः
asvedanaiḥ
|
Dativo |
अस्वेदनाय
asvedanāya
|
अस्वेदनाभ्याम्
asvedanābhyām
|
अस्वेदनेभ्यः
asvedanebhyaḥ
|
Ablativo |
अस्वेदनात्
asvedanāt
|
अस्वेदनाभ्याम्
asvedanābhyām
|
अस्वेदनेभ्यः
asvedanebhyaḥ
|
Genitivo |
अस्वेदनस्य
asvedanasya
|
अस्वेदनयोः
asvedanayoḥ
|
अस्वेदनानाम्
asvedanānām
|
Locativo |
अस्वेदने
asvedane
|
अस्वेदनयोः
asvedanayoḥ
|
अस्वेदनेषु
asvedaneṣu
|