Singular | Dual | Plural | |
Nominativo |
अहतः
ahataḥ |
अहतौ
ahatau |
अहताः
ahatāḥ |
Vocativo |
अहत
ahata |
अहतौ
ahatau |
अहताः
ahatāḥ |
Acusativo |
अहतम्
ahatam |
अहतौ
ahatau |
अहतान्
ahatān |
Instrumental |
अहतेन
ahatena |
अहताभ्याम्
ahatābhyām |
अहतैः
ahataiḥ |
Dativo |
अहताय
ahatāya |
अहताभ्याम्
ahatābhyām |
अहतेभ्यः
ahatebhyaḥ |
Ablativo |
अहतात्
ahatāt |
अहताभ्याम्
ahatābhyām |
अहतेभ्यः
ahatebhyaḥ |
Genitivo |
अहतस्य
ahatasya |
अहतयोः
ahatayoḥ |
अहतानाम्
ahatānām |
Locativo |
अहते
ahate |
अहतयोः
ahatayoḥ |
अहतेषु
ahateṣu |