Singular | Dual | Plural | |
Nominativo |
अहरहःकर्म
aharahaḥkarma |
अहरहःकर्मणी
aharahaḥkarmaṇī |
अहरहःकर्माणि
aharahaḥkarmāṇi |
Vocativo |
अहरहःकर्म
aharahaḥkarma अहरहःकर्मन् aharahaḥkarman |
अहरहःकर्मणी
aharahaḥkarmaṇī |
अहरहःकर्माणि
aharahaḥkarmāṇi |
Acusativo |
अहरहःकर्म
aharahaḥkarma |
अहरहःकर्मणी
aharahaḥkarmaṇī |
अहरहःकर्माणि
aharahaḥkarmāṇi |
Instrumental |
अहरहःकर्मणा
aharahaḥkarmaṇā |
अहरहःकर्मभ्याम्
aharahaḥkarmabhyām |
अहरहःकर्मभिः
aharahaḥkarmabhiḥ |
Dativo |
अहरहःकर्मणे
aharahaḥkarmaṇe |
अहरहःकर्मभ्याम्
aharahaḥkarmabhyām |
अहरहःकर्मभ्यः
aharahaḥkarmabhyaḥ |
Ablativo |
अहरहःकर्मणः
aharahaḥkarmaṇaḥ |
अहरहःकर्मभ्याम्
aharahaḥkarmabhyām |
अहरहःकर्मभ्यः
aharahaḥkarmabhyaḥ |
Genitivo |
अहरहःकर्मणः
aharahaḥkarmaṇaḥ |
अहरहःकर्मणोः
aharahaḥkarmaṇoḥ |
अहरहःकर्मणाम्
aharahaḥkarmaṇām |
Locativo |
अहरहःकर्मणि
aharahaḥkarmaṇi |
अहरहःकर्मणोः
aharahaḥkarmaṇoḥ |
अहरहःकर्मसु
aharahaḥkarmasu |