| Singular | Dual | Plural |
Nominativo |
अहोरात्रम्
ahorātram
|
अहोरात्रे
ahorātre
|
अहोरात्राणि
ahorātrāṇi
|
Vocativo |
अहोरात्र
ahorātra
|
अहोरात्रे
ahorātre
|
अहोरात्राणि
ahorātrāṇi
|
Acusativo |
अहोरात्रम्
ahorātram
|
अहोरात्रे
ahorātre
|
अहोरात्राणि
ahorātrāṇi
|
Instrumental |
अहोरात्रेण
ahorātreṇa
|
अहोरात्राभ्याम्
ahorātrābhyām
|
अहोरात्रैः
ahorātraiḥ
|
Dativo |
अहोरात्राय
ahorātrāya
|
अहोरात्राभ्याम्
ahorātrābhyām
|
अहोरात्रेभ्यः
ahorātrebhyaḥ
|
Ablativo |
अहोरात्रात्
ahorātrāt
|
अहोरात्राभ्याम्
ahorātrābhyām
|
अहोरात्रेभ्यः
ahorātrebhyaḥ
|
Genitivo |
अहोरात्रस्य
ahorātrasya
|
अहोरात्रयोः
ahorātrayoḥ
|
अहोरात्राणाम्
ahorātrāṇām
|
Locativo |
अहोरात्रे
ahorātre
|
अहोरात्रयोः
ahorātrayoḥ
|
अहोरात्रेषु
ahorātreṣu
|