Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अहविर्याजिनी ahaviryājinī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo अहविर्याजिनी ahaviryājinī
अहविर्याजिन्यौ ahaviryājinyau
अहविर्याजिन्यः ahaviryājinyaḥ
Vocativo अहविर्याजिनि ahaviryājini
अहविर्याजिन्यौ ahaviryājinyau
अहविर्याजिन्यः ahaviryājinyaḥ
Acusativo अहविर्याजिनीम् ahaviryājinīm
अहविर्याजिन्यौ ahaviryājinyau
अहविर्याजिनीः ahaviryājinīḥ
Instrumental अहविर्याजिन्या ahaviryājinyā
अहविर्याजिनीभ्याम् ahaviryājinībhyām
अहविर्याजिनीभिः ahaviryājinībhiḥ
Dativo अहविर्याजिन्यै ahaviryājinyai
अहविर्याजिनीभ्याम् ahaviryājinībhyām
अहविर्याजिनीभ्यः ahaviryājinībhyaḥ
Ablativo अहविर्याजिन्याः ahaviryājinyāḥ
अहविर्याजिनीभ्याम् ahaviryājinībhyām
अहविर्याजिनीभ्यः ahaviryājinībhyaḥ
Genitivo अहविर्याजिन्याः ahaviryājinyāḥ
अहविर्याजिन्योः ahaviryājinyoḥ
अहविर्याजिनीनाम् ahaviryājinīnām
Locativo अहविर्याजिन्याम् ahaviryājinyām
अहविर्याजिन्योः ahaviryājinyoḥ
अहविर्याजिनीषु ahaviryājinīṣu