| Singular | Dual | Plural |
Nominativo |
आकाशरक्षी
ākāśarakṣī
|
आकाशरक्षिणौ
ākāśarakṣiṇau
|
आकाशरक्षिणः
ākāśarakṣiṇaḥ
|
Vocativo |
आकाशरक्षिन्
ākāśarakṣin
|
आकाशरक्षिणौ
ākāśarakṣiṇau
|
आकाशरक्षिणः
ākāśarakṣiṇaḥ
|
Acusativo |
आकाशरक्षिणम्
ākāśarakṣiṇam
|
आकाशरक्षिणौ
ākāśarakṣiṇau
|
आकाशरक्षिणः
ākāśarakṣiṇaḥ
|
Instrumental |
आकाशरक्षिणा
ākāśarakṣiṇā
|
आकाशरक्षिभ्याम्
ākāśarakṣibhyām
|
आकाशरक्षिभिः
ākāśarakṣibhiḥ
|
Dativo |
आकाशरक्षिणे
ākāśarakṣiṇe
|
आकाशरक्षिभ्याम्
ākāśarakṣibhyām
|
आकाशरक्षिभ्यः
ākāśarakṣibhyaḥ
|
Ablativo |
आकाशरक्षिणः
ākāśarakṣiṇaḥ
|
आकाशरक्षिभ्याम्
ākāśarakṣibhyām
|
आकाशरक्षिभ्यः
ākāśarakṣibhyaḥ
|
Genitivo |
आकाशरक्षिणः
ākāśarakṣiṇaḥ
|
आकाशरक्षिणोः
ākāśarakṣiṇoḥ
|
आकाशरक्षिणम्
ākāśarakṣiṇam
|
Locativo |
आकाशरक्षिणि
ākāśarakṣiṇi
|
आकाशरक्षिणोः
ākāśarakṣiṇoḥ
|
आकाशरक्षिषु
ākāśarakṣiṣu
|