Singular | Dual | Plural | |
Nominativo |
आकाशवान्
ākāśavān |
आकाशवन्तौ
ākāśavantau |
आकाशवन्तः
ākāśavantaḥ |
Vocativo |
आकाशवन्
ākāśavan |
आकाशवन्तौ
ākāśavantau |
आकाशवन्तः
ākāśavantaḥ |
Acusativo |
आकाशवन्तम्
ākāśavantam |
आकाशवन्तौ
ākāśavantau |
आकाशवतः
ākāśavataḥ |
Instrumental |
आकाशवता
ākāśavatā |
आकाशवद्भ्याम्
ākāśavadbhyām |
आकाशवद्भिः
ākāśavadbhiḥ |
Dativo |
आकाशवते
ākāśavate |
आकाशवद्भ्याम्
ākāśavadbhyām |
आकाशवद्भ्यः
ākāśavadbhyaḥ |
Ablativo |
आकाशवतः
ākāśavataḥ |
आकाशवद्भ्याम्
ākāśavadbhyām |
आकाशवद्भ्यः
ākāśavadbhyaḥ |
Genitivo |
आकाशवतः
ākāśavataḥ |
आकाशवतोः
ākāśavatoḥ |
आकाशवताम्
ākāśavatām |
Locativo |
आकाशवति
ākāśavati |
आकाशवतोः
ākāśavatoḥ |
आकाशवत्सु
ākāśavatsu |