| Singular | Dual | Plural |
Nominativo |
आडम्बरवान्
āḍambaravān
|
आडम्बरवन्तौ
āḍambaravantau
|
आडम्बरवन्तः
āḍambaravantaḥ
|
Vocativo |
आडम्बरवन्
āḍambaravan
|
आडम्बरवन्तौ
āḍambaravantau
|
आडम्बरवन्तः
āḍambaravantaḥ
|
Acusativo |
आडम्बरवन्तम्
āḍambaravantam
|
आडम्बरवन्तौ
āḍambaravantau
|
आडम्बरवतः
āḍambaravataḥ
|
Instrumental |
आडम्बरवता
āḍambaravatā
|
आडम्बरवद्भ्याम्
āḍambaravadbhyām
|
आडम्बरवद्भिः
āḍambaravadbhiḥ
|
Dativo |
आडम्बरवते
āḍambaravate
|
आडम्बरवद्भ्याम्
āḍambaravadbhyām
|
आडम्बरवद्भ्यः
āḍambaravadbhyaḥ
|
Ablativo |
आडम्बरवतः
āḍambaravataḥ
|
आडम्बरवद्भ्याम्
āḍambaravadbhyām
|
आडम्बरवद्भ्यः
āḍambaravadbhyaḥ
|
Genitivo |
आडम्बरवतः
āḍambaravataḥ
|
आडम्बरवतोः
āḍambaravatoḥ
|
आडम्बरवताम्
āḍambaravatām
|
Locativo |
आडम्बरवति
āḍambaravati
|
आडम्बरवतोः
āḍambaravatoḥ
|
आडम्बरवत्सु
āḍambaravatsu
|