Singular | Dual | Plural | |
Nominativo |
आढ्याडु
āḍhyāḍu |
आढ्याडुनी
āḍhyāḍunī |
आढ्याडूनि
āḍhyāḍūni |
Vocativo |
आढ्याडो
āḍhyāḍo आढ्याडु āḍhyāḍu |
आढ्याडुनी
āḍhyāḍunī |
आढ्याडूनि
āḍhyāḍūni |
Acusativo |
आढ्याडु
āḍhyāḍu |
आढ्याडुनी
āḍhyāḍunī |
आढ्याडूनि
āḍhyāḍūni |
Instrumental |
आढ्याडुना
āḍhyāḍunā |
आढ्याडुभ्याम्
āḍhyāḍubhyām |
आढ्याडुभिः
āḍhyāḍubhiḥ |
Dativo |
आढ्याडुने
āḍhyāḍune |
आढ्याडुभ्याम्
āḍhyāḍubhyām |
आढ्याडुभ्यः
āḍhyāḍubhyaḥ |
Ablativo |
आढ्याडुनः
āḍhyāḍunaḥ |
आढ्याडुभ्याम्
āḍhyāḍubhyām |
आढ्याडुभ्यः
āḍhyāḍubhyaḥ |
Genitivo |
आढ्याडुनः
āḍhyāḍunaḥ |
आढ्याडुनोः
āḍhyāḍunoḥ |
आढ्याडूनाम्
āḍhyāḍūnām |
Locativo |
आढ्याडुनि
āḍhyāḍuni |
आढ्याडुनोः
āḍhyāḍunoḥ |
आढ्याडुषु
āḍhyāḍuṣu |