Singular | Dual | Plural | |
Nominativo |
आणकः
āṇakaḥ |
आणकौ
āṇakau |
आणकाः
āṇakāḥ |
Vocativo |
आणक
āṇaka |
आणकौ
āṇakau |
आणकाः
āṇakāḥ |
Acusativo |
आणकम्
āṇakam |
आणकौ
āṇakau |
आणकान्
āṇakān |
Instrumental |
आणकेन
āṇakena |
आणकाभ्याम्
āṇakābhyām |
आणकैः
āṇakaiḥ |
Dativo |
आणकाय
āṇakāya |
आणकाभ्याम्
āṇakābhyām |
आणकेभ्यः
āṇakebhyaḥ |
Ablativo |
आणकात्
āṇakāt |
आणकाभ्याम्
āṇakābhyām |
आणकेभ्यः
āṇakebhyaḥ |
Genitivo |
आणकस्य
āṇakasya |
आणकयोः
āṇakayoḥ |
आणकानाम्
āṇakānām |
Locativo |
आणके
āṇake |
आणकयोः
āṇakayoḥ |
आणकेषु
āṇakeṣu |