| Singular | Dual | Plural |
Nominativo |
आण्डकोशः
āṇḍakośaḥ
|
आण्डकोशौ
āṇḍakośau
|
आण्डकोशाः
āṇḍakośāḥ
|
Vocativo |
आण्डकोश
āṇḍakośa
|
आण्डकोशौ
āṇḍakośau
|
आण्डकोशाः
āṇḍakośāḥ
|
Acusativo |
आण्डकोशम्
āṇḍakośam
|
आण्डकोशौ
āṇḍakośau
|
आण्डकोशान्
āṇḍakośān
|
Instrumental |
आण्डकोशेन
āṇḍakośena
|
आण्डकोशाभ्याम्
āṇḍakośābhyām
|
आण्डकोशैः
āṇḍakośaiḥ
|
Dativo |
आण्डकोशाय
āṇḍakośāya
|
आण्डकोशाभ्याम्
āṇḍakośābhyām
|
आण्डकोशेभ्यः
āṇḍakośebhyaḥ
|
Ablativo |
आण्डकोशात्
āṇḍakośāt
|
आण्डकोशाभ्याम्
āṇḍakośābhyām
|
आण्डकोशेभ्यः
āṇḍakośebhyaḥ
|
Genitivo |
आण्डकोशस्य
āṇḍakośasya
|
आण्डकोशयोः
āṇḍakośayoḥ
|
आण्डकोशानाम्
āṇḍakośānām
|
Locativo |
आण्डकोशे
āṇḍakośe
|
आण्डकोशयोः
āṇḍakośayoḥ
|
आण्डकोशेषु
āṇḍakośeṣu
|