Singular | Dual | Plural | |
Nominativo |
आततावी
ātatāvī |
आतताविनौ
ātatāvinau |
आतताविनः
ātatāvinaḥ |
Vocativo |
आतताविन्
ātatāvin |
आतताविनौ
ātatāvinau |
आतताविनः
ātatāvinaḥ |
Acusativo |
आतताविनम्
ātatāvinam |
आतताविनौ
ātatāvinau |
आतताविनः
ātatāvinaḥ |
Instrumental |
आतताविना
ātatāvinā |
आतताविभ्याम्
ātatāvibhyām |
आतताविभिः
ātatāvibhiḥ |
Dativo |
आतताविने
ātatāvine |
आतताविभ्याम्
ātatāvibhyām |
आतताविभ्यः
ātatāvibhyaḥ |
Ablativo |
आतताविनः
ātatāvinaḥ |
आतताविभ्याम्
ātatāvibhyām |
आतताविभ्यः
ātatāvibhyaḥ |
Genitivo |
आतताविनः
ātatāvinaḥ |
आतताविनोः
ātatāvinoḥ |
आतताविनाम्
ātatāvinām |
Locativo |
आतताविनि
ātatāvini |
आतताविनोः
ātatāvinoḥ |
आतताविषु
ātatāviṣu |