| Singular | Dual | Plural |
Nominativo |
आतपशुष्कः
ātapaśuṣkaḥ
|
आतपशुष्कौ
ātapaśuṣkau
|
आतपशुष्काः
ātapaśuṣkāḥ
|
Vocativo |
आतपशुष्क
ātapaśuṣka
|
आतपशुष्कौ
ātapaśuṣkau
|
आतपशुष्काः
ātapaśuṣkāḥ
|
Acusativo |
आतपशुष्कम्
ātapaśuṣkam
|
आतपशुष्कौ
ātapaśuṣkau
|
आतपशुष्कान्
ātapaśuṣkān
|
Instrumental |
आतपशुष्केण
ātapaśuṣkeṇa
|
आतपशुष्काभ्याम्
ātapaśuṣkābhyām
|
आतपशुष्कैः
ātapaśuṣkaiḥ
|
Dativo |
आतपशुष्काय
ātapaśuṣkāya
|
आतपशुष्काभ्याम्
ātapaśuṣkābhyām
|
आतपशुष्केभ्यः
ātapaśuṣkebhyaḥ
|
Ablativo |
आतपशुष्कात्
ātapaśuṣkāt
|
आतपशुष्काभ्याम्
ātapaśuṣkābhyām
|
आतपशुष्केभ्यः
ātapaśuṣkebhyaḥ
|
Genitivo |
आतपशुष्कस्य
ātapaśuṣkasya
|
आतपशुष्कयोः
ātapaśuṣkayoḥ
|
आतपशुष्काणाम्
ātapaśuṣkāṇām
|
Locativo |
आतपशुष्के
ātapaśuṣke
|
आतपशुष्कयोः
ātapaśuṣkayoḥ
|
आतपशुष्केषु
ātapaśuṣkeṣu
|