Singular | Dual | Plural | |
Nominativo |
आतुजिः
ātujiḥ |
आतुजी
ātujī |
आतुजयः
ātujayaḥ |
Vocativo |
आतुजे
ātuje |
आतुजी
ātujī |
आतुजयः
ātujayaḥ |
Acusativo |
आतुजिम्
ātujim |
आतुजी
ātujī |
आतुजीन्
ātujīn |
Instrumental |
आतुजिना
ātujinā |
आतुजिभ्याम्
ātujibhyām |
आतुजिभिः
ātujibhiḥ |
Dativo |
आतुजये
ātujaye |
आतुजिभ्याम्
ātujibhyām |
आतुजिभ्यः
ātujibhyaḥ |
Ablativo |
आतुजेः
ātujeḥ |
आतुजिभ्याम्
ātujibhyām |
आतुजिभ्यः
ātujibhyaḥ |
Genitivo |
आतुजेः
ātujeḥ |
आतुज्योः
ātujyoḥ |
आतुजीनाम्
ātujīnām |
Locativo |
आतुजौ
ātujau |
आतुज्योः
ātujyoḥ |
आतुजिषु
ātujiṣu |