| Singular | Dual | Plural | |
| Nominativo |
आतर्दः
ātardaḥ |
आतर्दौ
ātardau |
आतर्दाः
ātardāḥ |
| Vocativo |
आतर्द
ātarda |
आतर्दौ
ātardau |
आतर्दाः
ātardāḥ |
| Acusativo |
आतर्दम्
ātardam |
आतर्दौ
ātardau |
आतर्दान्
ātardān |
| Instrumental |
आतर्देन
ātardena |
आतर्दाभ्याम्
ātardābhyām |
आतर्दैः
ātardaiḥ |
| Dativo |
आतर्दाय
ātardāya |
आतर्दाभ्याम्
ātardābhyām |
आतर्देभ्यः
ātardebhyaḥ |
| Ablativo |
आतर्दात्
ātardāt |
आतर्दाभ्याम्
ātardābhyām |
आतर्देभ्यः
ātardebhyaḥ |
| Genitivo |
आतर्दस्य
ātardasya |
आतर्दयोः
ātardayoḥ |
आतर्दानाम्
ātardānām |
| Locativo |
आतर्दे
ātarde |
आतर्दयोः
ātardayoḥ |
आतर्देषु
ātardeṣu |