| Singular | Dual | Plural | |
| Nominativo |
आतर्पणम्
ātarpaṇam |
आतर्पणे
ātarpaṇe |
आतर्पणानि
ātarpaṇāni |
| Vocativo |
आतर्पण
ātarpaṇa |
आतर्पणे
ātarpaṇe |
आतर्पणानि
ātarpaṇāni |
| Acusativo |
आतर्पणम्
ātarpaṇam |
आतर्पणे
ātarpaṇe |
आतर्पणानि
ātarpaṇāni |
| Instrumental |
आतर्पणेन
ātarpaṇena |
आतर्पणाभ्याम्
ātarpaṇābhyām |
आतर्पणैः
ātarpaṇaiḥ |
| Dativo |
आतर्पणाय
ātarpaṇāya |
आतर्पणाभ्याम्
ātarpaṇābhyām |
आतर्पणेभ्यः
ātarpaṇebhyaḥ |
| Ablativo |
आतर्पणात्
ātarpaṇāt |
आतर्पणाभ्याम्
ātarpaṇābhyām |
आतर्पणेभ्यः
ātarpaṇebhyaḥ |
| Genitivo |
आतर्पणस्य
ātarpaṇasya |
आतर्पणयोः
ātarpaṇayoḥ |
आतर्पणानाम्
ātarpaṇānām |
| Locativo |
आतर्पणे
ātarpaṇe |
आतर्पणयोः
ātarpaṇayoḥ |
आतर्पणेषु
ātarpaṇeṣu |