| Singular | Dual | Plural |
Nominativo |
आत्मत्यागी
ātmatyāgī
|
आत्मत्यागिनौ
ātmatyāginau
|
आत्मत्यागिनः
ātmatyāginaḥ
|
Vocativo |
आत्मत्यागिन्
ātmatyāgin
|
आत्मत्यागिनौ
ātmatyāginau
|
आत्मत्यागिनः
ātmatyāginaḥ
|
Acusativo |
आत्मत्यागिनम्
ātmatyāginam
|
आत्मत्यागिनौ
ātmatyāginau
|
आत्मत्यागिनः
ātmatyāginaḥ
|
Instrumental |
आत्मत्यागिना
ātmatyāginā
|
आत्मत्यागिभ्याम्
ātmatyāgibhyām
|
आत्मत्यागिभिः
ātmatyāgibhiḥ
|
Dativo |
आत्मत्यागिने
ātmatyāgine
|
आत्मत्यागिभ्याम्
ātmatyāgibhyām
|
आत्मत्यागिभ्यः
ātmatyāgibhyaḥ
|
Ablativo |
आत्मत्यागिनः
ātmatyāginaḥ
|
आत्मत्यागिभ्याम्
ātmatyāgibhyām
|
आत्मत्यागिभ्यः
ātmatyāgibhyaḥ
|
Genitivo |
आत्मत्यागिनः
ātmatyāginaḥ
|
आत्मत्यागिनोः
ātmatyāginoḥ
|
आत्मत्यागिनाम्
ātmatyāginām
|
Locativo |
आत्मत्यागिनि
ātmatyāgini
|
आत्मत्यागिनोः
ātmatyāginoḥ
|
आत्मत्यागिषु
ātmatyāgiṣu
|