| Singular | Dual | Plural |
Nominativo |
आत्मभूतः
ātmabhūtaḥ
|
आत्मभूतौ
ātmabhūtau
|
आत्मभूताः
ātmabhūtāḥ
|
Vocativo |
आत्मभूत
ātmabhūta
|
आत्मभूतौ
ātmabhūtau
|
आत्मभूताः
ātmabhūtāḥ
|
Acusativo |
आत्मभूतम्
ātmabhūtam
|
आत्मभूतौ
ātmabhūtau
|
आत्मभूतान्
ātmabhūtān
|
Instrumental |
आत्मभूतेन
ātmabhūtena
|
आत्मभूताभ्याम्
ātmabhūtābhyām
|
आत्मभूतैः
ātmabhūtaiḥ
|
Dativo |
आत्मभूताय
ātmabhūtāya
|
आत्मभूताभ्याम्
ātmabhūtābhyām
|
आत्मभूतेभ्यः
ātmabhūtebhyaḥ
|
Ablativo |
आत्मभूतात्
ātmabhūtāt
|
आत्मभूताभ्याम्
ātmabhūtābhyām
|
आत्मभूतेभ्यः
ātmabhūtebhyaḥ
|
Genitivo |
आत्मभूतस्य
ātmabhūtasya
|
आत्मभूतयोः
ātmabhūtayoḥ
|
आत्मभूतानाम्
ātmabhūtānām
|
Locativo |
आत्मभूते
ātmabhūte
|
आत्मभूतयोः
ātmabhūtayoḥ
|
आत्मभूतेषु
ātmabhūteṣu
|