| Singular | Dual | Plural |
| Nominativo |
आपीनवती
āpīnavatī
|
आपीनवत्यौ
āpīnavatyau
|
आपीनवत्यः
āpīnavatyaḥ
|
| Vocativo |
आपीनवति
āpīnavati
|
आपीनवत्यौ
āpīnavatyau
|
आपीनवत्यः
āpīnavatyaḥ
|
| Acusativo |
आपीनवतीम्
āpīnavatīm
|
आपीनवत्यौ
āpīnavatyau
|
आपीनवतीः
āpīnavatīḥ
|
| Instrumental |
आपीनवत्या
āpīnavatyā
|
आपीनवतीभ्याम्
āpīnavatībhyām
|
आपीनवतीभिः
āpīnavatībhiḥ
|
| Dativo |
आपीनवत्यै
āpīnavatyai
|
आपीनवतीभ्याम्
āpīnavatībhyām
|
आपीनवतीभ्यः
āpīnavatībhyaḥ
|
| Ablativo |
आपीनवत्याः
āpīnavatyāḥ
|
आपीनवतीभ्याम्
āpīnavatībhyām
|
आपीनवतीभ्यः
āpīnavatībhyaḥ
|
| Genitivo |
आपीनवत्याः
āpīnavatyāḥ
|
आपीनवत्योः
āpīnavatyoḥ
|
आपीनवतीनाम्
āpīnavatīnām
|
| Locativo |
आपीनवत्याम्
āpīnavatyām
|
आपीनवत्योः
āpīnavatyoḥ
|
आपीनवतीषु
āpīnavatīṣu
|