| Singular | Dual | Plural |
| Nominativo |
आप्यायनः
āpyāyanaḥ
|
आप्यायनौ
āpyāyanau
|
आप्यायनाः
āpyāyanāḥ
|
| Vocativo |
आप्यायन
āpyāyana
|
आप्यायनौ
āpyāyanau
|
आप्यायनाः
āpyāyanāḥ
|
| Acusativo |
आप्यायनम्
āpyāyanam
|
आप्यायनौ
āpyāyanau
|
आप्यायनान्
āpyāyanān
|
| Instrumental |
आप्यायनेन
āpyāyanena
|
आप्यायनाभ्याम्
āpyāyanābhyām
|
आप्यायनैः
āpyāyanaiḥ
|
| Dativo |
आप्यायनाय
āpyāyanāya
|
आप्यायनाभ्याम्
āpyāyanābhyām
|
आप्यायनेभ्यः
āpyāyanebhyaḥ
|
| Ablativo |
आप्यायनात्
āpyāyanāt
|
आप्यायनाभ्याम्
āpyāyanābhyām
|
आप्यायनेभ्यः
āpyāyanebhyaḥ
|
| Genitivo |
आप्यायनस्य
āpyāyanasya
|
आप्यायनयोः
āpyāyanayoḥ
|
आप्यायनानाम्
āpyāyanānām
|
| Locativo |
आप्यायने
āpyāyane
|
आप्यायनयोः
āpyāyanayoḥ
|
आप्यायनेषु
āpyāyaneṣu
|