| Singular | Dual | Plural |
| Nominativo |
आप्यायनवान्
āpyāyanavān
|
आप्यायनवन्तौ
āpyāyanavantau
|
आप्यायनवन्तः
āpyāyanavantaḥ
|
| Vocativo |
आप्यायनवन्
āpyāyanavan
|
आप्यायनवन्तौ
āpyāyanavantau
|
आप्यायनवन्तः
āpyāyanavantaḥ
|
| Acusativo |
आप्यायनवन्तम्
āpyāyanavantam
|
आप्यायनवन्तौ
āpyāyanavantau
|
आप्यायनवतः
āpyāyanavataḥ
|
| Instrumental |
आप्यायनवता
āpyāyanavatā
|
आप्यायनवद्भ्याम्
āpyāyanavadbhyām
|
आप्यायनवद्भिः
āpyāyanavadbhiḥ
|
| Dativo |
आप्यायनवते
āpyāyanavate
|
आप्यायनवद्भ्याम्
āpyāyanavadbhyām
|
आप्यायनवद्भ्यः
āpyāyanavadbhyaḥ
|
| Ablativo |
आप्यायनवतः
āpyāyanavataḥ
|
आप्यायनवद्भ्याम्
āpyāyanavadbhyām
|
आप्यायनवद्भ्यः
āpyāyanavadbhyaḥ
|
| Genitivo |
आप्यायनवतः
āpyāyanavataḥ
|
आप्यायनवतोः
āpyāyanavatoḥ
|
आप्यायनवताम्
āpyāyanavatām
|
| Locativo |
आप्यायनवति
āpyāyanavati
|
आप्यायनवतोः
āpyāyanavatoḥ
|
आप्यायनवत्सु
āpyāyanavatsu
|