Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आप्रष्टव्य āpraṣṭavya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आप्रष्टव्यम् āpraṣṭavyam
आप्रष्टव्ये āpraṣṭavye
आप्रष्टव्यानि āpraṣṭavyāni
Vocativo आप्रष्टव्य āpraṣṭavya
आप्रष्टव्ये āpraṣṭavye
आप्रष्टव्यानि āpraṣṭavyāni
Acusativo आप्रष्टव्यम् āpraṣṭavyam
आप्रष्टव्ये āpraṣṭavye
आप्रष्टव्यानि āpraṣṭavyāni
Instrumental आप्रष्टव्येन āpraṣṭavyena
आप्रष्टव्याभ्याम् āpraṣṭavyābhyām
आप्रष्टव्यैः āpraṣṭavyaiḥ
Dativo आप्रष्टव्याय āpraṣṭavyāya
आप्रष्टव्याभ्याम् āpraṣṭavyābhyām
आप्रष्टव्येभ्यः āpraṣṭavyebhyaḥ
Ablativo आप्रष्टव्यात् āpraṣṭavyāt
आप्रष्टव्याभ्याम् āpraṣṭavyābhyām
आप्रष्टव्येभ्यः āpraṣṭavyebhyaḥ
Genitivo आप्रष्टव्यस्य āpraṣṭavyasya
आप्रष्टव्ययोः āpraṣṭavyayoḥ
आप्रष्टव्यानाम् āpraṣṭavyānām
Locativo आप्रष्टव्ये āpraṣṭavye
आप्रष्टव्ययोः āpraṣṭavyayoḥ
आप्रष्टव्येषु āpraṣṭavyeṣu