| Singular | Dual | Plural | |
| Nominativo |
आप्रीता
āprītā |
आप्रीते
āprīte |
आप्रीताः
āprītāḥ |
| Vocativo |
आप्रीते
āprīte |
आप्रीते
āprīte |
आप्रीताः
āprītāḥ |
| Acusativo |
आप्रीताम्
āprītām |
आप्रीते
āprīte |
आप्रीताः
āprītāḥ |
| Instrumental |
आप्रीतया
āprītayā |
आप्रीताभ्याम्
āprītābhyām |
आप्रीताभिः
āprītābhiḥ |
| Dativo |
आप्रीतायै
āprītāyai |
आप्रीताभ्याम्
āprītābhyām |
आप्रीताभ्यः
āprītābhyaḥ |
| Ablativo |
आप्रीतायाः
āprītāyāḥ |
आप्रीताभ्याम्
āprītābhyām |
आप्रीताभ्यः
āprītābhyaḥ |
| Genitivo |
आप्रीतायाः
āprītāyāḥ |
आप्रीतयोः
āprītayoḥ |
आप्रीतानाम्
āprītānām |
| Locativo |
आप्रीतायाम्
āprītāyām |
आप्रीतयोः
āprītayoḥ |
आप्रीतासु
āprītāsu |