| Singular | Dual | Plural |
Nominativo |
आफलोदयकर्मा
āphalodayakarmā
|
आफलोदयकर्माणौ
āphalodayakarmāṇau
|
आफलोदयकर्माणः
āphalodayakarmāṇaḥ
|
Vocativo |
आफलोदयकर्मन्
āphalodayakarman
|
आफलोदयकर्माणौ
āphalodayakarmāṇau
|
आफलोदयकर्माणः
āphalodayakarmāṇaḥ
|
Acusativo |
आफलोदयकर्माणम्
āphalodayakarmāṇam
|
आफलोदयकर्माणौ
āphalodayakarmāṇau
|
आफलोदयकर्मणः
āphalodayakarmaṇaḥ
|
Instrumental |
आफलोदयकर्मणा
āphalodayakarmaṇā
|
आफलोदयकर्मभ्याम्
āphalodayakarmabhyām
|
आफलोदयकर्मभिः
āphalodayakarmabhiḥ
|
Dativo |
आफलोदयकर्मणे
āphalodayakarmaṇe
|
आफलोदयकर्मभ्याम्
āphalodayakarmabhyām
|
आफलोदयकर्मभ्यः
āphalodayakarmabhyaḥ
|
Ablativo |
आफलोदयकर्मणः
āphalodayakarmaṇaḥ
|
आफलोदयकर्मभ्याम्
āphalodayakarmabhyām
|
आफलोदयकर्मभ्यः
āphalodayakarmabhyaḥ
|
Genitivo |
आफलोदयकर्मणः
āphalodayakarmaṇaḥ
|
आफलोदयकर्मणोः
āphalodayakarmaṇoḥ
|
आफलोदयकर्मणाम्
āphalodayakarmaṇām
|
Locativo |
आफलोदयकर्मणि
āphalodayakarmaṇi
|
आफलोदयकर्मणोः
āphalodayakarmaṇoḥ
|
आफलोदयकर्मसु
āphalodayakarmasu
|