| Singular | Dual | Plural |
Nominativo |
आभूमिपाला
ābhūmipālā
|
आभूमिपाले
ābhūmipāle
|
आभूमिपालाः
ābhūmipālāḥ
|
Vocativo |
आभूमिपाले
ābhūmipāle
|
आभूमिपाले
ābhūmipāle
|
आभूमिपालाः
ābhūmipālāḥ
|
Acusativo |
आभूमिपालाम्
ābhūmipālām
|
आभूमिपाले
ābhūmipāle
|
आभूमिपालाः
ābhūmipālāḥ
|
Instrumental |
आभूमिपालया
ābhūmipālayā
|
आभूमिपालाभ्याम्
ābhūmipālābhyām
|
आभूमिपालाभिः
ābhūmipālābhiḥ
|
Dativo |
आभूमिपालायै
ābhūmipālāyai
|
आभूमिपालाभ्याम्
ābhūmipālābhyām
|
आभूमिपालाभ्यः
ābhūmipālābhyaḥ
|
Ablativo |
आभूमिपालायाः
ābhūmipālāyāḥ
|
आभूमिपालाभ्याम्
ābhūmipālābhyām
|
आभूमिपालाभ्यः
ābhūmipālābhyaḥ
|
Genitivo |
आभूमिपालायाः
ābhūmipālāyāḥ
|
आभूमिपालयोः
ābhūmipālayoḥ
|
आभूमिपालानाम्
ābhūmipālānām
|
Locativo |
आभूमिपालायाम्
ābhūmipālāyām
|
आभूमिपालयोः
ābhūmipālayoḥ
|
आभूमिपालासु
ābhūmipālāsu
|