| Singular | Dual | Plural |
Nominativo |
आभूषेण्यः
ābhūṣeṇyaḥ
|
आभूषेण्यौ
ābhūṣeṇyau
|
आभूषेण्याः
ābhūṣeṇyāḥ
|
Vocativo |
आभूषेण्य
ābhūṣeṇya
|
आभूषेण्यौ
ābhūṣeṇyau
|
आभूषेण्याः
ābhūṣeṇyāḥ
|
Acusativo |
आभूषेण्यम्
ābhūṣeṇyam
|
आभूषेण्यौ
ābhūṣeṇyau
|
आभूषेण्यान्
ābhūṣeṇyān
|
Instrumental |
आभूषेण्येन
ābhūṣeṇyena
|
आभूषेण्याभ्याम्
ābhūṣeṇyābhyām
|
आभूषेण्यैः
ābhūṣeṇyaiḥ
|
Dativo |
आभूषेण्याय
ābhūṣeṇyāya
|
आभूषेण्याभ्याम्
ābhūṣeṇyābhyām
|
आभूषेण्येभ्यः
ābhūṣeṇyebhyaḥ
|
Ablativo |
आभूषेण्यात्
ābhūṣeṇyāt
|
आभूषेण्याभ्याम्
ābhūṣeṇyābhyām
|
आभूषेण्येभ्यः
ābhūṣeṇyebhyaḥ
|
Genitivo |
आभूषेण्यस्य
ābhūṣeṇyasya
|
आभूषेण्ययोः
ābhūṣeṇyayoḥ
|
आभूषेण्यानाम्
ābhūṣeṇyānām
|
Locativo |
आभूषेण्ये
ābhūṣeṇye
|
आभूषेण्ययोः
ābhūṣeṇyayoḥ
|
आभूषेण्येषु
ābhūṣeṇyeṣu
|